Original

वैशंपायन उवाच ।एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते ।धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते धृतराष्ट्रो ऽपि तत् श्रुत्वा ध्यानम् एव अन्वपद्यत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
व्यासो व्यास pos=n,g=m,c=1,n=s
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan