Original

आददे च शरं घोरं पार्षतस्य वधं प्रति ।शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् ॥ ९ ॥

Segmented

आददे च शरम् घोरम् पार्षतस्य वधम् प्रति शक्र-अशनि-सम-स्पर्शम् मृत्यु-दण्डम् इव अपरम्

Analysis

Word Lemma Parse
आददे आदा pos=v,p=3,n=s,l=lit
pos=i
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s