Original

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः ।विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ७ ॥

Segmented

धृष्टद्युम्नः ततस् द्रोणम् नवत्या निशितैः शरैः विव्याध प्रहसन् वीरस् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वीरस् वीर pos=n,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan