Original

तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः ।पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष ॥ ६ ॥

Segmented

तस्य अथ चतुरो वाहान् चतुर्भिः सायक-उत्तमैः पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सायक सायक pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s