Original

द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् ।सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ ५ ॥

Segmented

द्रोणः तु निशितैः बाणैः धृष्टद्युम्नम् अयोधयत् सारथिम् च अस्य भल्लेन रथ-नीडात् अपातयत्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नीडात् नीड pos=n,g=m,c=5,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan