Original

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।कलिङ्गानां च समरे भीमस्य च महात्मनः ।जगतः प्रक्षयकरं घोररूपं भयानकम् ॥ ४० ॥

Segmented

ततः प्रववृते युद्धम् तुमुलम् लोम-हर्षणम् कलिङ्गानाम् च समरे भीमस्य च महात्मनः जगतः प्रक्षय-करम् घोर-रूपम् भयानकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रक्षय प्रक्षय pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भयानकम् भयानक pos=a,g=n,c=1,n=s