Original

संजय उवाच ।शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् ।न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः ॥ ४ ॥

Segmented

संजय उवाच शृणु राजन् स्थिरो भूत्वा युद्धम् एतत् सु दारुणम् न शक्यः पाण्डवो जेतुम् देवैः अपि स वासवैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
युद्धम् युद्ध pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p