Original

पाञ्चाल्यमभिसंत्यज्य द्रोणोऽपि रथिनां वरः ।विराटद्रुपदौ वृद्धौ योधयामास संगतौ ।धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् ॥ ३९ ॥

Segmented

पाञ्चाल्यम् अभिसंत्यज्य द्रोणो ऽपि रथिनाम् वरः विराट-द्रुपदौ वृद्धौ योधयामास संगतौ धृष्टद्युम्नो ऽपि समरे धर्मराजम् समभ्ययात्

Analysis

Word Lemma Parse
पाञ्चाल्यम् पाञ्चाल्य pos=n,g=m,c=2,n=s
अभिसंत्यज्य अभिसंत्यज् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=2,n=d
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
योधयामास योधय् pos=v,p=3,n=s,l=lit
संगतौ संगम् pos=va,g=m,c=2,n=d,f=part
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun