Original

ततो दुर्योधनो राजा कलिङ्गं समचोदयत् ।सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ ३७ ॥

Segmented

ततो दुर्योधनो राजा कलिङ्गम् समचोदयत् सैन्येन महता युक्तम् भारद्वाजस्य रक्षणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कलिङ्गम् कलिङ्ग pos=n,g=m,c=2,n=s
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s