Original

स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः ।पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् ॥ ३६ ॥

Segmented

स द्रोणम् निशितैः बाणै राजन् विव्याध सप्तभिः पार्षतम् च तदा तूर्णम् अन्यम् आरोपयद् रथम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणै बाण pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
pos=i
तदा तदा pos=i
तूर्णम् तूर्णम् pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
आरोपयद् आरोपय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s