Original

ततो भीमो महाबाहुः सहसाभ्यपतद्बली ।साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ ३५ ॥

Segmented

ततो भीमो महा-बाहुः सहसा अभ्यपतत् बली साहाय्य-कारी समरे पार्षतस्य महात्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
साहाय्य साहाय्य pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s