Original

तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् ।वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् ॥ ३४ ॥

Segmented

तत्र स्थितम् अपश्याम धृष्टद्युम्नम् महा-रथम् वारयाणम् शर-ओघान् च चर्मणा कृतहस्त-वत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वारयाणम् वारय् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
pos=i
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i