Original

यदेनं शरवर्षेण वारयामास पार्षतम् ।न शशाक ततो गन्तुं बलवानपि संयुगे ॥ ३३ ॥

Segmented

यद् एनम् शर-वर्षेण वारयामास पार्षतम् न शशाक ततो गन्तुम् बलवान् अपि संयुगे

Analysis

Word Lemma Parse
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गन्तुम् गम् pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s