Original

तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ।लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥ ३२ ॥

Segmented

तत्र अद्भुतम् अपश्याम भारद्वाजस्य पौरुषम् लाघवम् च अस्त्र-योगम् च बलम् बाह्वोः च भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
pos=i
भारत भारत pos=n,g=m,c=8,n=s