Original

अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया ।आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥ ३१ ॥

Segmented

अभिदुद्राव वेगेन द्रोणस्य वध-काङ्क्षया आमिष-अर्थी यथा सिंहो वने मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
आमिष आमिष pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
सिंहो सिंह pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s