Original

ततः स विपुलं चर्म शतचन्द्रं च भानुमत् ।खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥ ३० ॥

Segmented

ततः स विपुलम् चर्म शत-चन्द्रम् च भानुमत् खड्गम् च विपुलम् दिव्यम् प्रगृह्य सु भुजः बली

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
pos=i
भानुमत् भानुमत् pos=a,g=n,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
विपुलम् विपुल pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
सु सु pos=i
भुजः भुज pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s