Original

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् ।स कथं पाण्डवं युद्धे नातरत्संजयौजसा ॥ ३ ॥

Segmented

भीष्मो हि समरे क्रुद्धो हन्याल् लोकान् चर-अचरान् स कथम् पाण्डवम् युद्धे न अतरत् संजय ओजसा

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हन्याल् हन् pos=v,p=3,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
चर चर pos=a,comp=y
अचरान् अचर pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
अतरत् तृ pos=v,p=3,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s