Original

तामस्य विशिखैस्तूर्णं पातयामास भारत ।रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ २९ ॥

Segmented

ताम् अस्य विशिखैः तूर्णम् पातयामास भारत रथाद् अन् अवरूढस्य तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अन् अन् pos=i
अवरूढस्य अवरुह् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan