Original

सारथिं चास्य भल्लेन रथनीडादपातयत् ।अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ २६ ॥

Segmented

सारथिम् च अस्य भल्लेन रथ-नीडात् अपातयत् अथ अस्य चतुरो वाहान् चतुर्भिः निशितैः शरैः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नीडात् नीड pos=n,g=m,c=5,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p