Original

अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः ।अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥ २५ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् शरैः संनत-पर्वभिः अवाकिरद् अमेय-आत्मा वृष्ट्या मेघ इव अचलम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अवाकिरद् अवकृ pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s