Original

रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ ।वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥ २३ ॥

Segmented

रुधिर-अक्तौ ततस् तौ तु शुशुभाते नर-ऋषभौ वसन्त-समये राजन् पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
अक्तौ अञ्ज् pos=va,g=m,c=1,n=d,f=part
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
वसन्त वसन्त pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d