Original

भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् ।ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ २१ ॥

Segmented

भल्लान् सु निशितान् पीतान् स्वर्ण-पुङ्खान् शिला-शितान् ते तस्य कवचम् भित्त्वा पपुः शोणितम् आहवे

Analysis

Word Lemma Parse
भल्लान् भल्ल pos=n,g=m,c=2,n=p
सु सु pos=i
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
पीतान् पीत pos=a,g=m,c=2,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
पपुः पा pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s