Original

लाघवाद्व्यंसयामास गदां हेमविभूषिताम् ।व्यंसयित्वा गदां तां च प्रेषयामास पार्षते ॥ २० ॥

Segmented

लाघवाद् व्यंसयामास गदाम् हेम-विभूषिताम् व्यंसयित्वा गदाम् ताम् च प्रेषयामास पार्षते

Analysis

Word Lemma Parse
लाघवाद् लाघव pos=n,g=n,c=5,n=s
व्यंसयामास व्यंसय् pos=v,p=3,n=s,l=lit
गदाम् गदा pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part
व्यंसयित्वा व्यंसय् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
पार्षते पार्षत pos=n,g=m,c=7,n=s