Original

दिष्टमेव परं मन्ये पौरुषादपि संजय ।यत्र शांतनवो भीष्मो नातरद्युधि पाण्डवम् ॥ २ ॥

Segmented

दिष्टम् एव परम् मन्ये पौरुषाद् अपि संजय यत्र शांतनवो भीष्मो न अतरत् युधि पाण्डवम्

Analysis

Word Lemma Parse
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषाद् पौरुष pos=n,g=n,c=5,n=s
अपि अपि pos=i
संजय संजय pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
अतरत् तृ pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s