Original

सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया ।तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् ॥ १९ ॥

Segmented

सा गदा वेगवत्-मुक्ता प्रायाद् द्रोण-जिघांसया तत्र अद्भुतम् अपश्याम भारद्वाजस्य विक्रमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
वेगवत् वेगवत् pos=a,comp=y
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s