Original

शरवर्षं ततस्तं तु संनिवार्य महायशाः ।द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥ १७ ॥

Segmented

शर-वर्षम् ततस् तम् तु संनिवार्य महा-यशाः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s