Original

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् ।ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर ॥ १६ ॥

Segmented

शक्तिम् विनिहताम् दृष्ट्वा धृष्टद्युम्नः प्रतापवान् ववर्ष शर-वर्षाणि द्रोणम् प्रति जनेश्वर

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विनिहताम् विनिहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s