Original

तामापतन्तीं सहसा शक्तिं कनकभूषणाम् ।त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव ॥ १५ ॥

Segmented

ताम् आपतन्तीम् सहसा शक्तिम् कनक-भूषणाम् त्रिधा चिक्षेप समरे भारद्वाजो हसन्न् इव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
कनक कनक pos=n,comp=y
भूषणाम् भूषण pos=n,g=f,c=2,n=s
त्रिधा त्रिधा pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i