Original

ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् ।द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ १४ ॥

Segmented

ततः शक्तिम् महा-वेगाम् स्वर्ण-वैडूर्य-भूषिताम् द्रोणस्य निधन-आकाङ्क्षी चिक्षेप स पराक्रमी

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
स्वर्ण स्वर्ण pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
निधन निधन pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s