Original

तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह ।धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ १३ ॥

Segmented

तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह धृष्टद्युम्नेन तत् कर्म कृतम् दृष्ट्वा सु दुष्करम्

Analysis

Word Lemma Parse
तत ततस् pos=i
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s