Original

तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः ।चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥ १२ ॥

Segmented

तम् च दीप्तम् शरम् घोरम् आयान्तम् मृत्युम् आत्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s