Original

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् ।यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥ ११ ॥

Segmented

तत्र अद्भुतम् अपश्याम धृष्टद्युम्नस्य पौरुषम् यद् एकः समरे वीरः तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s