Original

हाहाकारो महानासीत्सर्वसैन्यस्य भारत ।तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे ॥ १० ॥

Segmented

हाहाकारो महान् आसीत् सर्व-सैन्यस्य भारत तम् इषुम् संधितम् दृष्ट्वा भारद्वाजेन संयुगे

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
इषुम् इषु pos=n,g=m,c=2,n=s
संधितम् संधा pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s