Original

धृतराष्ट्र उवाच ।कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः ।रणे समीयतुर्यत्तौ तन्ममाचक्ष्व संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् द्रोणो महा-इष्वासः पाञ्चाल्यः च अपि पार्षतः रणे समीयतुः यत्तौ तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाञ्चाल्यः पाञ्चाल्य pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
समीयतुः समि pos=v,p=3,n=d,l=lit
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s