Original

एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः ।ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ ९ ॥

Segmented

एतेषु नर-वीरेषु चेदि-मत्स्येषु च अभितस् ववर्ष शर-वर्षाणि वृद्धः कुरु-पितामहः

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=m,c=7,n=p
नर नर pos=n,comp=y
वीरेषु वीर pos=n,g=m,c=7,n=p
चेदि चेदि pos=n,comp=y
मत्स्येषु मत्स्य pos=n,g=m,c=7,n=p
pos=i
अभितस् अभितस् pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s