Original

सौभद्रे भीमसेने च शैनेये च महारथे ।केकये च विराटे च धृष्टद्युम्ने च पार्षते ॥ ८ ॥

Segmented

सौभद्रे भीमसेने च शैनेये च महा-रथे केकये च विराटे च धृष्टद्युम्ने च पार्षते

Analysis

Word Lemma Parse
सौभद्रे सौभद्र pos=n,g=m,c=7,n=s
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
pos=i
शैनेये शैनेय pos=n,g=m,c=7,n=s
pos=i
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
केकये केकय pos=n,g=m,c=7,n=s
pos=i
विराटे विराट pos=n,g=m,c=7,n=s
pos=i
धृष्टद्युम्ने धृष्टद्युम्न pos=n,g=m,c=7,n=s
pos=i
पार्षते पार्षत pos=n,g=m,c=7,n=s