Original

वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे ।द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ ७० ॥

Segmented

वर्तमाने तथा घोरे तस्मिन् युद्धे सु दारुणे द्रोण-पाञ्चाल्ययोः राजन् महान् आसीत् समागमः

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
घोरे घोर pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
पाञ्चाल्ययोः पाञ्चाल्य pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s