Original

शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः ।शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि ।उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् ॥ ६९ ॥

Segmented

शित-धारा तथा खड्गैः विमलैः च परश्वधैः शरैः अन्यैः च बहुभिः शस्त्रैः नानाविधैः युधि उभयोः सेनयोः वीरा न्यकृन्तन्त परस्परम्

Analysis

Word Lemma Parse
शित शा pos=va,comp=y,f=part
धारा धारा pos=n,g=m,c=3,n=p
तथा तथा pos=i
खड्गैः खड्ग pos=n,g=m,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
नानाविधैः नानाविध pos=a,g=n,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयोः सेना pos=n,g=f,c=6,n=d
वीरा वीर pos=n,g=m,c=1,n=p
न्यकृन्तन्त निकृत् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s