Original

त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत ।अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ॥ ६८ ॥

Segmented

त्वदीयाः तु ततो योधाः पाण्डवेयाः च भारत अन्योन्यम् समरे जघ्नुः तयोः तत्र पराक्रमे

Analysis

Word Lemma Parse
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
तु तु pos=i
ततो ततस् pos=i
योधाः योध pos=n,g=m,c=1,n=p
पाण्डवेयाः पाण्डवेय pos=a,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s