Original

तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ।न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥ ६६ ॥

Segmented

तथा एव पाण्डवम् युद्धे देवैः अपि दुरासदम् न विजेतुम् रणे भीष्म उत्सहेत धनुर्धरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
pos=i
विजेतुम् विजि pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=1,n=s
उत्सहेत उत्सह् pos=v,p=3,n=s,l=vidhilin
धनुर्धरम् धनुर्धर pos=n,g=m,c=2,n=s