Original

नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता ।सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे ॥ ६५ ॥

Segmented

न अपि शक्यो रणे जेतुम् भीष्मः पार्थेन धीमता स धनुः च रथ-स्थः च प्रवपन् सायकान् रणे

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
pos=i
धनुः धनुस् pos=n,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
प्रवपन् प्रवप् pos=va,g=m,c=1,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s