Original

न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ ।सदेवासुरगन्धर्वैर्लोकैरपि कथंचन ॥ ६३ ॥

Segmented

न शक्यौ युधि संरब्धौ जेतुम् एतौ महा-रथा स देव-असुर-गन्धर्वैः लोकैः अपि कथंचन

Analysis

Word Lemma Parse
pos=i
शक्यौ शक्य pos=a,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
जेतुम् जि pos=vi
एतौ एतद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
लोकैः लोक pos=n,g=m,c=3,n=p
अपि अपि pos=i
कथंचन कथंचन pos=i