Original

तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः ।अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥ ६२ ॥

Segmented

तत्र देवाः स गन्धर्वाः चारणाः च सह ऋषिभिः अन्योन्यम् प्रत्यभाषन्त तयोः दृष्ट्वा पराक्रमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रत्यभाषन्त प्रतिभाष् pos=v,p=3,n=p,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
दृष्ट्वा दृश् pos=vi
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s