Original

उभौ हि शरजालेन तावदृश्यौ बभूवतुः ।प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥ ६१ ॥

Segmented

उभौ हि शर-जालेन तौ अदृश्यौ बभूवतुः प्रकाशौ च पुनः तूर्णम् बभूवतुः उभौ रणे

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
हि हि pos=i
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
अदृश्यौ अदृश्य pos=a,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit
प्रकाशौ प्रकाश pos=a,g=m,c=1,n=d
pos=i
पुनः पुनर् pos=i
तूर्णम् तूर्णम् pos=i
बभूवतुः भू pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s