Original

न तयोर्विवरं कश्चिद्रणे पश्यति भारत ।धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥ ६० ॥

Segmented

न तयोः विवरम् कश्चिद् रणे पश्यति भारत धर्मे स्थितस्य हि यथा न कश्चिद् वृजिनम् क्वचित्

Analysis

Word Lemma Parse
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
विवरम् विवर pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
यथा यथा pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वृजिनम् वृजिन pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i