Original

मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः ।संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥ ६ ॥

Segmented

मुक्तवन्तः तु रथिभिः बाणा रुक्म-पुङ्खाः सु तेजनाः संनिपेतुः अकुण्ठ-अग्राः नागेषु च हयेषु च

Analysis

Word Lemma Parse
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
रथिभिः रथिन् pos=n,g=m,c=3,n=p
बाणा बाण pos=n,g=m,c=1,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
सु सु pos=i
तेजनाः तेजन pos=n,g=m,c=1,n=p
संनिपेतुः संनिपत् pos=v,p=3,n=p,l=lit
अकुण्ठ अकुण्ठ pos=a,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
नागेषु नाग pos=n,g=m,c=7,n=p
pos=i
हयेषु हय pos=n,g=m,c=7,n=p
pos=i