Original

तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् ।विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ॥ ५९ ॥

Segmented

तयोः नृ-वरयोः राजन् दृश्य तादृः-पराक्रमम् विस्मयम् सर्व-भूतानि जग्मुः भारत संयुगे

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
नृ नृ pos=n,comp=y
वरयोः वर pos=a,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
दृश्य दृश् pos=vi
तादृः तादृश् pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
भारत भारत pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s