Original

चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ।तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ॥ ५८ ॥

Segmented

चिह्न-मात्रेण भीष्मम् तु प्रजज्ञुः तत्र कौरवाः तथा पाण्डु-सुताः पार्थम् चिह्न-मात्रेण जज्ञिरे

Analysis

Word Lemma Parse
चिह्न चिह्न pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तु तु pos=i
प्रजज्ञुः प्रज्ञा pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
तथा तथा pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
चिह्न चिह्न pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
जज्ञिरे ज्ञा pos=v,p=3,n=p,l=lit