Original

न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ ।बलिनौ समरे शूरावन्योन्यसदृशावुभौ ॥ ५७ ॥

Segmented

न तयोः अन्तरम् कश्चिद् ददृशे भरत-ऋषभ बलिनौ समरे शूरौ अन्योन्य-सदृशौ उभौ

Analysis

Word Lemma Parse
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
बलिनौ बलिन् pos=a,g=m,c=1,n=d
समरे समर pos=n,g=n,c=7,n=s
शूरौ शूर pos=n,g=m,c=1,n=d
अन्योन्य अन्योन्य pos=n,comp=y
सदृशौ सदृश pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d