Original

तयोः शङ्खप्रणादेन रथनेमिस्वनेन च ।दारिता सहसा भूमिश्चकम्प च ननाद च ॥ ५६ ॥

Segmented

तयोः शङ्ख-प्रणादेन रथ-नेमि-स्वनेन च दारिता सहसा भूमिः चकम्प च ननाद च

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
शङ्ख शङ्ख pos=n,comp=y
प्रणादेन प्रणाद pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
दारिता दारय् pos=va,g=f,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
चकम्प कम्प् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i